- अवितथ _avitatha
- अवितथ a.1 Not false, true; तदवितथमवादीर्यन्मम त्वं प्रियेति Śi.11.33; अवितथा वितथा सखि मा गिरः Śi.6.18.-2 Realised, not fruitless; अवितथफलाः स्वप्नाः K.65; कुरु गुरुवचनमवितथम् K.178; चकारावितथां भ्रातुः प्रतिज्ञाम् R.15.95;5.26.-थम् Truth; अवितथमाह प्रियंवदा Ś.3, P. is right, what P. says is right; Ve.2.-थम् ind. Not falsely, according to truth; य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ Ms.2.144.-था N. of a metre.
Sanskrit-English dictionary. 2013.